SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः ४३७ (B) दयोऽभिग्रहविशेषास्ते बहूनां संयतसंयतीनां साधारणार्थम् ॥ ३६७० ॥ तथा चाह अप्पाहारग्गहणं, जेण य आवस्सयाण परिहाणी। न वि जायइ तम्मत्तं, आहारेयव्वयं नियमा॥ ३६७१ ॥ अल्पाहारग्रहणम्, अल्पग्रहणमपा धुपलक्षणं, तत इदम् अल्पाऽपा द्याहारग्रहणमेतत् | ज्ञापयति सिद्धिप्रासादनिर्मापणाय व्यापार्यमाणानामावश्यकानां योगानां यावन्मात्रेणाहारेण परिहानिर्नोपजायते तावन्मानं तमभिग्रहविशेषमभिगृह्य आहारयितव्यम् ॥ ३६७१ ॥ अत्रैव दृष्टान्तमभिधित्सुराहदिलुतो अमच्चेणं, पासादेणं तु रायसंदिट्ठौ । दव्वे खेत्ते काले, भावेण य संकिलेसेइ॥ ३६७२ ॥ [अमात्येन प्रासादेन दृष्टान्तः राजसन्दिष्टः द्रव्ये क्षेत्रे काले भावेन च संक्लेश्यति] १. नामावश्यकानावश्यकानां- सं ॥ २. मु. ला.। “टे- पु. प्रे. ॥ गाथा ३६६६-३६७२ ऊनोदरताप्रकारा: १४३७ (B) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy