SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १४३७ (A) अधुना नाम चोयग वयणं' इति व्याख्यानार्थमाहअप्पावड्ढदुभागोमदेसणं नाममेत्तगं नाम। पइदिणमेक्कतीसं, आहारेह त्ति जं भणह ॥ ३६६९ ॥ यदि नाम प्रतिदिनमेकत्रिंशमपि कवलानाहारयेदिति भणथ यूयं प्रतिपादयथ तर्हि | यत् अल्पाऽपार्द्ध-द्विभागावमौदर्यदेशनं तन्नाममात्रकं वचनमात्रकम्, एकत्रिंशतोऽपि कवलानां प्रतिदिवसमाहारानुज्ञानात् ॥ ३६६९॥ अत्राचार्य आह भण्णति अप्पाहारादयो, समत्थस्सऽभिग्गहविसेसा । चंदायणादयो विव, सुत्तनिवातो पगामम्मि॥ ३६७०॥ भण्यते उत्तरं दीयते, अल्पाहारादयः समर्थस्य सतोऽभिग्रहविशेषाश्चन्द्रायणादय इव। सूत्रनिपातः पुनरन्तिमोऽसमर्थस्य प्रकामे प्रकामनिकामनिषेधपर इत्यदोषः। ये चाल्पाहारा गाथा ३६६६-३६७२ ऊनोदरताप्रकाराः १४३७ (A) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy