SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् अष्टम उद्देशकः १४३८ (A) www.kobatirth.org इयं गाथाक्षरयोजना, भावार्थस्त्वयम् केनापि राज्ञा अमात्य आज्ञप्तः शीघ्रं प्रासादः कारयितव्यः, स चाऽमात्यो द्रव्ये लुब्धस्तान् कर्मकरान् द्रव्यतः क्षेत्रतः कालतो भावतश्च संक्लेशयति ॥ ३६७२ ॥ कथमित्याह अलोणाऽसक्कयं सुक्खं, नो पगामं च दव्वतो । खेत्ताचियं उहे, काले उस्सूरभोयणं ॥ ३६७३ ॥ भावे न देति विस्सामं, निट्टुरेहिं य खिंसति । जियं भितिं च नो देइ, नट्ठा अकय दंडणा ॥ ३६७४ ॥ Acharya Shri Kailassagarsuri Gyanmandir द्रव्यतोऽलवणम्, असंस्कृतं विशिष्टसंस्काररहितं शुष्कं वातादिना शोषं नीतं वल्लचनकादि, तदपि न प्रकामं न परिपूर्णं ददाति । क्षेत्रतो यत् तस्मिन् क्षेत्रे अनुचितं भक्तं पानं वा तद्ददाति। तथा उष्णे कर्म कारयति, न पुनस्तत्र छादनं कारयति । कालत उत्सूरे भोजनं For Private and Personal Use Only गाथा ३६७३-३६८० आहारकरणे अमात्यदृष्टान्तः १४३८ (A)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy