SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् अष्टम उद्देशकः १४२६ (B) www.kobatirth.org प्रतिनिवृत्तो यद्यपि तस्मिन्नेव दिने न मिलति न च व्रजिकादिषु सजति ततश्चिरेणाप्यागच्छतो हु निश्चितं तस्योपकरणं नोपहन्यते, आनीयमानस्य तूपहन्यते ॥ ३६३८ ॥ एतदेवाह गाणिस्स सुवणे, मासो उवहम्मते य से उवही । तेण परं च लहुगा, आवज्जइ जं च तं सव्वं ॥ ३६३९ ॥ Acharya Shri Kailassagarsuri Gyanmandir बलादानीयमान एकाकी समागच्छन् यदि रात्रौ स्वपिति तदा तस्यैकाकिनः स्वपने प्रायश्चित्तं लघुको मासः उपधिश्च तस्योपहन्यते । अथ तस्माद्दिवसात् परमपि लगति तदा तस्य प्रायश्चित्तं चत्वारो लघुकाः । अथ व्रजिकादिष्वपान्तराले सजति यच्च तत्र प्राप्नोति तन्निष्पन्नं सर्वं तस्य प्रायश्चित्तमापद्यते ॥ ३६३९ ॥ सम्प्रति 'ते वा घेत्तुं नेच्छन्ती 'ति द्वारव्याख्यानार्थमाह संविग्गेहऽणुसिट्टो, भणिज्ज जइ हं इहेव अच्छामि । भन्नति ते आपुच्छसु, अणिच्छ तेसिं निवेयंति ॥ ३६४० ॥ For Private and Personal Use Only गाथा | ३६३७-३६४३ विहारेण अवधावि स्वरूपम् १४२६ (B)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy