SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् 重項を ܀܀܀܀܀ १४२६ (A) www.kobatirth.org संविग्गाण सगासे, वुत्थो तेहि अणुसासिय नियत्तो । लहुगो नोवहम्मति, इयरे लहुगा उवहतो य ॥ ३६३७ ॥ उद्देशक: यदि संविग्नानां [ सकाशे ] समीपे उषितस्तैश्चानुशिष्टः प्रतिनिवृत्तो वसतिमागतस्तदा अष्टम तस्य प्रायश्चित्तं लघुको मासः, न च तस्योपधिरुपहन्यते, यं चान्तरा लभते गृह्णाति चोपधिं सोऽपि नोपहन्यते । संविग्नानां समीपे उषितत्वात् संविग्नैः सहाऽऽगमनाच्च । इतरे नाम असंविग्नाः पार्श्वस्थादयः सारूपिकः सिद्धपुत्रश्च तेषां समीपे यद्युषितस्तैश्चानुशिष्टः प्रतिनिवृत्तः, तस्याऽऽगतस्य प्रायश्चित्तं चत्वारो लघवः, उपकरणं च तस्योपहन्यते, यथाछन्दस्य सकाशे उषितस्य चतुर्गुरुकम् ॥ ३६३७ ॥ Acharya Shri Kailassagarsuri Gyanmandir साम्प्रतमागमनद्वारमाह संविग्गादणुसिट्ठो, तद्दिवस नियत्तो जइ वि न मिलेज्जा । न य सज्जइ वइयादिसु चिरेण वि हु तो न उवहम्मे ॥ ३६३८ ॥ दारं । संविग्नैः आदिशब्दादसंविग्नैश्चाऽनुशिष्टो यदि तत्र नोषितः किन्तु तस्मिन्नेव दिने For Private and Personal Use Only गाथा | ३६३७-३६४३ विहारेण * अवधावि स्वरूपम् १४२६ (A) ...
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy