SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १४२७ (A) सो पुण पडिच्छतो वा, सीसे वा तस्स निग्गतो होज्जा । सीसं समणुन्नायं, गेण्हंतियरम्मि भयणा उ ॥ ३६४१ ॥ संविग्नैरनुशिष्टो यदि ब्रूते- 'अहमिहैव युष्माकं समीपे तिष्ठामि' तदा स प्रष्टव्यो 'येषां समीपात् त्वमागतस्तस्य शिष्यो वा त्वं भवसि प्रातीच्छिको वा ?' तत्र यदि शिष्यस्तर्हि | स भण्यते- तान् आत्मीयान् आचार्यानापृच्छस्व मुत्कलापय। अथ स आप्रच्छनं नेच्छति ते | तेषां निवेदयन्ति यथा- 'यौष्माकीणः शिष्योऽस्माकं पार्श्वे समागतो वर्तते स बहुधाऽनुशिष्टः परं प्रतिनिवर्तितुं नेच्छति किन्तु ब्रूते अहं युष्माकं पार्श्वे स्थास्यामि।' एवं निवेदने कृते यदि ते समनुजानन्ति ततः प्रतीच्छन्ति, अथ नानुजानन्ति, न प्रतीच्छन्ति । इतरो नाम प्रातीच्छिकस्तस्मिन् भजना ॥ ३६४१ ॥ तामेव प्रतिपादयन्तिउद्दिट्ठमणुद्दिवे, उद्दिवऽसमाणियम्मि पेसंति । वायंति वणुन्नायं, कडे पडिच्छंति उ पडिच्छं ॥ ३६४२ ॥ १. अवधावन्ननुशिष्टः- सं. ॥ गाथा ३६३७-३६४३ विहारेण अवधाविस्वरूपम् |१४२७ (A) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy