SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १४२५ (B) गजाङ्कशनिभानि । एतया अनुशिष्ट्या अनुशासितो यदि तिष्ठति ततः सुन्दरम्, अथ न तिष्ठति तर्हि यत् खग्गूडेनोपहतमाचारभाण्डं यद्वा असाम्भोगिकेभ्यः समागतस्योपसम्पन्नस्य सम्बन्धि, तत् तस्य दीयते अग्रेतनं तु साम्भोगिकमुपकरणं निवर्त्यते ॥ ३६३५ ॥ संविग्गमसंविग्गे, सारूवियसिद्धपुत्तमणुसट्टे । आगमणं आणयणं, ते वा घेत्तुं न इच्छंती ॥ ३६३६ ॥ दारगाहा। संविग्ना: साम्भोगिकाः असाम्भोगिका वा उद्यतविहारिणः, असंविग्नाः पार्श्वस्था-ऽवसन्नकुशील-संसक्त-यथाछन्दाः सारूपिक-सिद्धपुत्रो नाम मुण्डितशिरष्को रजोहरणरहितोऽलाबुपात्रेण भिक्षामटन् सभार्योऽभार्यो वा। एतैरनुशिष्टस्य यदि आगमनं तत || उपहतोपकरण-स्याऽनुपहतोपकरणस्य वा प्रायश्चित्तदानं, ते वा संविग्नादयो गृहीत्वा तस्याऽऽनयनं ||३६३०-३६३६ अवधाविकुर्वन्ति। अथ स आनयनं नेच्छति तदा वक्ष्यमाणो विधिः, एष गाथासक्षेपार्थः ॥ ३६३६ ॥ स्वरूपादिः साम्प्रतमेनामेव व्याचिख्यासुराह |१४२५ (B) गाथा १. यस्तिष्ठति- सं. ॥ २. अग्रे गा.३६५१ टीकायां सिद्धपुत्रः सकेशः, सारुपिकः मुण्डः इति ॥ For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy