SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १४१७ (A) भायण देसा एंतो, पाए घेत्तूण एति दाहं ति१ । दारं १। दाऊणऽवरो गच्छति, भायण देसं तहिं घेच्छं ॥ ३६११ ॥ भाजनदेशात् यस्मिन् देशे भाजनानि सम्भवन्ति तस्मात् देशाद् आनन्दपुराद् वाऽऽगच्छन् | आगन्तुकामः पूर्वकृतानि भाजनानि गृहीत्वा समागच्छति साधुभ्यो दास्यामीति बुद्ध्या, | गतमागमद्वारम्। अधुना गमद्वारमाह-अपरः साधुरानन्दपुरादिकात् देशात् भाजनदेशं गन्तुकामस्तत्र- अन्यान्यपि पात्राणि ग्रहीष्यामि सुलभत्वात् इति पुराणानि पात्राणि दत्त्वा गच्छति, गतं गमद्वारम् ॥ ३६११॥ इदानीं कालगतद्वारमाह गाथा ३६०८-३६१३ कालगयम्मि सहाये, वनस्स होइ अतिरेगं। पात्रग्रहणापत्ते लंबऽतिरेगे, दुल्लहपाए विमे पंच ॥ ३६१२॥ दिस्वरूपम् कस्यापि साधोः सहायः कालगतः प्रतिभग्नो वा, ततस्तस्य पात्रमतिरिक्तं लम्बते ||१४१७ (A) इत्यन्यस्य द्वितीयस्य साधोरतिरिक्तं पुराणं पात्रं च भवति तदन्यस्मै ददाति । गतं For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy