SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् अष्टम उद्देशकः १४१७ (B) ܀܀܀ ܀܀܀܀܀ www.kobatirth.org कालगतद्वारम् अधुना दुर्लभद्वारमाह-दुर्लभानि पात्राणि यस्मिन् देशे स दुर्लभपात्रस्तस्मिन्नपि इमानि वक्ष्यमाणानि [पञ्च] भाजनानि धारयेत् ॥ ३६१३ ॥ तान्येवाह नंदिपडिग्गह विपडिग्गहो य तह कमढगं विमत्तो य । पासवणमत्ततो विय, तक्कज्जपरूवणा चेव ॥ ३६१३ ॥ Acharya Shri Kailassagarsuri Gyanmandir यस्मिन् देशे पात्राणि दुर्लभानि तत्रेमान्यतिरिक्तानि ध्रियन्ते, तद्यथा - नन्दीपतद्ग्रहो विपतद्ग्रहः कमढकं विमात्रकं प्रश्रवणमात्रकं च । तत्कार्यप्ररूपणा चैवं कार्यानन्दीतोऽतिशयेन महान् पतद्ग्रहः, तेनाऽध्वनि अवमौदर्ये परचक्राऽवरोधे च प्रयोजनम् । तथा च कश्चित् ब्रूयात् 'दिने दिने युष्माकमहमेकं पात्रं भरिष्यामि' ततस्तत् नन्दीपात्रं भार्यते, एतेन कारणेन गच्छोपग्रहनिमित्तं धार्यते । विपतद्ग्रहः पतद्ग्रहात् किञ्चिदूनः, स एतदर्थं धार्यते कदाचित् पतद्ग्रहो भिद्येत अन्यच्च भाजनं तस्मिन् देशे दुर्लभं तत एतेन कार्यं भविष्यतीति । कमढकः सागारिकरक्षणाय ध्रियते, तथा च कदाचिदेकाकी जायते तत्र च For Private and Personal Use Only गाथा ३६०८-३६१३ पात्रग्रहणादिस्वरूपम् १४१७ (B)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy