SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री यदि ते आसन्ना वर्तन्ते तदा आगत्य गुरुं विज्ञपयन्ति। यथा- 'अमुकः साधुर्वदति मम योग्यानि भाजनानि प्रतिगृह्णीत' । अथवा तमेव साधुमभ्यर्थयमानं प्रेषयन्ति यथा 'त्वमेवाचार्य विज्ञपय' । तेषामेवं कुर्वतां प्रायश्चित्तं मासलघु। दूरगतानां पुनरियं वक्ष्यमाणा मर्यादा सामाचारी ॥ ३६०३॥ व्यवहारसूत्रम् अष्टम उद्देशकः १४१४ (B) तामेवाह गेण्हामो अतिरेगं, तत्थ पुण वियाणगा गुरु अम्हं । देहिंति तगं वऽण्णं, साहारणमेव ठावेंति ॥ ३६०४ ॥ गाथा दूरगतान् साम्भोगिकः साधुरवलोक्य ब्रूते- अस्माकमपि योग्यं पात्रमाददीध्वम् ततस्तैरिदं : ३६०२-३६०७ वक्तव्यम् 'अतिरिक्तं पात्रं ग्रहीष्यामः । तत्र पुनर्विज्ञायका अस्माकं गुरवः तदेव वा । अतिरिक्त पात्रग्रहणअतिरिक्तं पात्रं दास्यन्ति अन्यद्वा, को जानाति कदाचिदतिरिक्तं पात्रं सुन्दरमिति कृत्वा | सामाचारी स्वयं प्रतिगृह्णन्ति यस्य वा इष्टं तस्मै ददति' एवं साधारणं स्थापयन्ति ॥ ३६०४ ॥ १४१४ (B) उक्तो द्वितीयः प्रकारस्तृतीयमाह For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy