SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १४१५ (A) तइतो लक्खणजुत्तं, अहियं वीसाए ते सयं गेण्हे । एए तिन्नि विगप्पा, होतइरेगस्स नायव्वा ॥ ३६०५ ॥ तृतीयः प्रकारः पुनरयं- ते प्रेषिताः साधवो विंशतेरधिकं पात्रं स्वयमेव गृह्णन्ति। एते त्रयो विकल्पा अतिरिक्तस्य पात्रस्य सम्भवाय ज्ञातव्याः- तदेवं व्यापारितानां छिन्नानि गतानि ॥ ३६०५ ॥ साम्प्रतमाभिग्राहिकाणां छिन्नानि प्रतिपादयितुमाहसच्छंदपडिवन्नवणा, गहिए गहणे य जारिस भणियं । अलथिरधवंधरणियं. सो वा अण्णो व णं धरए ॥ ३६०६ ॥ स्वच्छन्दा नाम आभिग्रहिकास्ते अव्यापारिता एवाऽऽचार्यानापृच्छ्य गतास्ते यदि छिन्नाः | सन्दिष्टास्ततस्तेषामपि सैव सामाचारी या प्राक् व्यापारितानां छिन्नानामुक्ता पडिवण्णवणत्ति, प्रतिज्ञापना नाम-विधिना पात्रादीनां मार्गणा कर्त्तव्या इत्युपदेशदानम्, उद्गमादिशुद्धानि पात्रादीनि प्रतिग्राह्याणीत्युपदेशदानमिति भावः। तथा गृहीते ग्रहणे च यादृशं कल्पाध्ययनपीठिकायां गाथा ३६०२-३६०७ अतिरिक्तपात्रग्रहणसामाचारी १४१५ (A) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy