SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् अष्टम उद्देश : १४१४ (A) www.kobatirth.org प्रतिगृह्णन्ति । तत्र यो लज्जालुतया आचार्यान् विज्ञपयितुं न शक्नोति तस्य कारणेन भणन्ति च आचार्यान् यदि वा शठभावं तस्य ज्ञात्वा आचार्यान् विज्ञपयितुं नेच्छन्ति, इतरथा शठभावेऽपि ज्ञाते यदि विज्ञपयन्ति तदा तेषां प्रायश्चित्तं भवति लघुको मासः ॥ १६०१ ॥ जइ पुण आयरिएहिं, सयमेव पडिस्सुयं भवति तस्स । लक्खणमलक्खणजुयं, अतिरेगं जं तु तं तस्स ॥ ३६०२ ॥ Acharya Shri Kailassagarsuri Gyanmandir यदि पुनस्तस्य लज्जालो : कारणेनाचार्यास्तस्य समक्षं विज्ञप्ताः आचार्यैश्च स्वयमेव तस्य लज्जालोरतिरिक्तपात्रग्रहणं प्रतिश्रुतमङ्गीकृतं तदा यल्लभ्यते अतिरिक्तं पात्रं लक्षणयुक्तम् अलक्षणयुक्तं वा तत् तस्य दातव्यम् ॥ ३६०२ ॥ गत एकः प्रकारः, द्वितीयं प्रकारमाह बितितो पंथे भणती, आसन्नाऽऽगंतु विन्नवेंति गुरुं । तं चेव पेसवंती, दूरगयाणं इमा मेरा ॥ ३६०३ ॥ द्वितीयस्तान् पथि दृष्ट्वा भणति - 'ममापि योग्यानि भाजनानि प्रतिगृह्णीत' । एवं प्रार्थिता For Private and Personal Use Only गाथा | ३६०२-३६०७ अतिरिक्तपात्रग्रहणसामाचारी १४१४ (A)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy