SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् अष्टम उद्देशकः १४१३ (B) xxx भाजनानि प्रतिग्रहीष्यामः परं तत्र प्रमाणं गुरवः तथा चाह-तत्र तु दूरगतानां प्रार्थने सति गृहीते च तद्योग्ये पात्रे गुरवः प्रमाणीकर्त्तव्याः । तृतीयो विंशतेरधिकं लक्षणयुक्तं पात्रं दृष्ट्वा स्वयं गृह्णाति एवं स्वयं ग्रहणे च यदुक्तं सूत्रे तत् सम्भवति अतिरिक्तं पात्रं सम्भवतीति : गाथार्थः ॥ ३५९९ ॥ साम्प्रतमेनामेव विवरीषुराहगेण्हह वीसं पाते, तिन्नि पगारा उ तत्थ अतिरेगे । तत्थेव भणति एगो, मज्झ वि गेण्हेज हा अज्जो ! ॥ ३६०० ॥ गृह्णीत विंशतिपात्राणि इत्युक्ते तत्रातिरेके त्रयः प्रकारा भवन्ति एकस्तत्रैवाऽऽचार्य- | मनुज्ञाप्य ब्रूते 'ममापि योग्यानि आर्य! भाजनानि गृह्णीत' ॥ ३६०० ॥ आयरिए भणाहि तुमं, लज्जालुस्स व भणंति आयरिए। नाऊण व सढभावं, निच्छंतिहरा भवे लहुगो ॥ ३६०१ ॥ अपरोऽन्यं ब्रूते- त्वमाचार्यान् भण यथा अमी आचार्येणाऽनुज्ञाता अधिकान्यपि भाजनानि | गाथा ३५९८-३६०१ पात्राऽऽनयना यविधिः १४१३ (B) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy