SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १४०६ (B) द्विविधं द्रव्यभावभेदतो द्विप्रकारमवमं भवति तेषामाहारे उपकरणे च, आहारविषयं भावावमम्, उपकरणविषयं द्रव्यावममित्यर्थः। सूत्रे चाभिहितं-वहारिकाणां विहारे हितं वैहारिकं तेन गच्छतां लक्षणमल्पोपधिता अल्पाहारता च तत्कृतं भवति ॥ ३५७९ ॥ एतदेवाहवेहारियाणमन्ने, जह सिं जल्लेण मइलियं अंगं । मइला य चोलपट्टा, एगं पायं च सव्वेसिं॥ ३५८०॥ मन्ये यथा अमीषां वैहारिकाणां जल्लेन शरीरोत्थेन मलेन मलिनमङ्गं, यथा च | मलिनाश्चोलपट्टास्तथा सर्वेषामेकं पात्रं भवति तत एकपात्रग्रहणे वैहारिकलक्षणं कृतं भवति |४३५७८-३५८३ प्रमाणोने ॥३५८०॥ अत्राचार्य आह दोषाः जेसिं एसुवदेसो, तित्थयराणं तु कोविया आणा। |१४०६ (B) चउरो य अणुग्घाया-ऽणेगे दोसा इमे होंति॥ ३५८१ ॥ गाथा पात्रे For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy