SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् अष्टम उद्देशकः १४०६ (A) www.kobatirth.org एतदेव स्पष्टयति पंचहमेगपायं, दसमेण एक्मेक्को पारेउ । संघट्टणादि एवं न होंति दुविहं च तेसिं ओमं ॥ ३५७८ ॥ Acharya Shri Kailassagarsuri Gyanmandir पञ्चानां जनानामेकं पात्रं भवतु, तेषां च मध्ये एकैकः क्रमेण चक्रवाललक्षणेन दशमेन पारयन्तु, यस्य यस्मिन् दिवसे पारणकं स तत्पात्रं गृहीत्वा हिण्डताम् । एवं च तेषां परिपाट्या दशमदशमातिक्रमेण पञ्चमे दिवसे वारको भवति । एवं च सङ्घट्टनादयो दोषा न भवन्ति किं त्वेषां यद्विविधमवमौदर्यं द्रव्यावमौदर्यं पञ्चानामेकस्य पात्रस्य भावात् भावावमौदर्यं च दशमदशमातिक्रमेण पारणात् तद्गुणो भवति ॥ ३५७८ ॥ एतदेवाह आहारे उवगरणे, दुविहं ओमं च होइ तेसिं तु । सुत्ताभिहियं च कयं, वेहारियलक्खणं चेव ॥ ३५७९ ॥ For Private and Personal Use Only ܀܀܀܀ गाथा | ३५७८-३५८३ प्रमाणोने पात्रे दोषाः १४०६ (A)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy