SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् अष्टम उद्देशकः १३८७ (A) उपकरणजातं परिभ्रष्टं स्यात् तच्च कश्चित् साधर्मिकः पश्येत् , कल्पते से तस्य सागारकृतं गृहीत्वा दूरमप्यध्वानं परिवोढुं जत्थेवेत्यादि प्रागवत्। एष सूत्रत्रयसक्षेपार्थः ।। सम्प्रति भाष्यकृत् यथालघुस्वकग्रहणं तृतीयसूत्रगतमन्यतरग्रहणं च व्याख्यानयतिदुविहो य अहालहुसो, जहन्नतो मज्झिमो य उवही उ । अन्नयरग्गहणेण उ, घेप्पइ तिविहो उ उवही उ ॥ ३५१७॥ यथालघुस्वक उपधिर्द्विविधो भवति- जघन्यो मध्यमश्च, अन्यतरग्रहणेन तु |* त्रिविधोप्युपधिः परिगृह्यन्ते ॥ ३५१७ ॥ सूत्र १५ तदेवं कृता विषमपदव्याख्या भाष्यकृता, सम्प्रति नियुक्तिविस्तर:अंतो परिट्ठावंते, बहिया व विचारमादिसु लहुगो । विस्मृतोअन्नयरं उवगरणं, दिटुं संका न घेच्छंति ॥ ३५१८॥ पकरणे विधिः किं होज परिद्ववियं, पम्हटुं वा वि तो न गिण्हंति । १३८७ (A) किं एयस्सन्नस्स व, संकिज्जइ गिण्हमाणो वि ॥ ३५१९॥ गाथा ३५१६-३५२० For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy