________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् अष्टम
उद्देशकः
१३८७ (A)
उपकरणजातं परिभ्रष्टं स्यात् तच्च कश्चित् साधर्मिकः पश्येत् , कल्पते से तस्य सागारकृतं गृहीत्वा दूरमप्यध्वानं परिवोढुं जत्थेवेत्यादि प्रागवत्। एष सूत्रत्रयसक्षेपार्थः ।।
सम्प्रति भाष्यकृत् यथालघुस्वकग्रहणं तृतीयसूत्रगतमन्यतरग्रहणं च व्याख्यानयतिदुविहो य अहालहुसो, जहन्नतो मज्झिमो य उवही उ । अन्नयरग्गहणेण उ, घेप्पइ तिविहो उ उवही उ ॥ ३५१७॥
यथालघुस्वक उपधिर्द्विविधो भवति- जघन्यो मध्यमश्च, अन्यतरग्रहणेन तु |* त्रिविधोप्युपधिः परिगृह्यन्ते ॥ ३५१७ ॥
सूत्र १५ तदेवं कृता विषमपदव्याख्या भाष्यकृता, सम्प्रति नियुक्तिविस्तर:अंतो परिट्ठावंते, बहिया व विचारमादिसु लहुगो ।
विस्मृतोअन्नयरं उवगरणं, दिटुं संका न घेच्छंति ॥ ३५१८॥
पकरणे विधिः किं होज परिद्ववियं, पम्हटुं वा वि तो न गिण्हंति ।
१३८७ (A) किं एयस्सन्नस्स व, संकिज्जइ गिण्हमाणो वि ॥ ३५१९॥
गाथा ३५१६-३५२०
For Private and Personal Use Only