SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री सूत्रम् सम्बन्धेनायातस्यास्य व्याख्या __निर्ग्रन्थस्य णमिति वाक्यालङ्कारे गृहपतिकुलं पिंडवायपडियाए इति पिण्डं भक्तं पानं | व्यवहार वा पातयिष्यामीति बुद्ध्या, यथा- महाराष्ट्र सुत्तं पाडेउं निग्गतो आनेष्यामीति बुद्ध्या निर्गत : अष्टम इत्यर्थः, अनुप्रविष्टस्य यथालघुस्वकमेकान्तलघुकं जघन्यं मध्यमं वा इत्यर्थः ।। उद्देशकः तमुपकरणजातं परिभ्रष्टं पतितं स्यात् , तच्च कश्चित् साधर्मिकः पश्येत् कल्पते से तस्य | १३८६ (B)|| सागारकृतं नाम यस्यैवेदमुपकरणं तस्यैवेदं पश्येत तत्रैव एवं वदेत- 'इदं भो आर्य ! किं परिजातं?' स च यदि वदेत 'परिजातं' ततस्तस्यैव प्रतिनिर्यातव्यं समर्पणीयं स्यात्। किमुक्तं भवति? यदि तस्य सत्कं तर्हि तस्मै | सूत्र १५ दीयते, अथ ब्रूयादमुकस्य सत्कं तदा तस्येति, स च वदेत् न परिज्ञातं न कोऽपि तज्जानातीति |* भावः, तर्हि तन्नात्मना परिभुञ्जीत न अन्यस्यान्यं दर्शयेत् किन्त्वेकान्ते बहुप्रासुके स्थण्डिले ||३५१६-३५२० परिष्ठापयितव्यं स्यात् । विस्मृतो |पकरणे विधिः __ एवं निग्गंथस्स णं बहिया विचारभूमिं वा विहारभूमिं वा निक्खंतस्सेत्याद्यपि सूत्रं | भावनीयम्। तथा निर्ग्रन्थस्य णमिति प्राग्वत् गामाणुगामं दूइज्जमाणस्सेति विहरतोऽन्यतरत् ११३८६ (B) १. महा-पु. प्रे. नास्ति॥ गाथा For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy