________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री | व्यवहार
सूत्रम्
अष्टम
उद्देशकः १३८७ (B)
अन्तामादीनां मध्ये बहिर्विचारभूमौ विहारभूमौ वा परिष्ठापयति विस्मरति “पम्हटुं ति वा परिट्ठवियं ति वा एगट्ठमिति" वचनात् , प्रायश्चित्तं लघुको मासः। कस्मादीदृशं प्रमादं करोतीति हेतोः, कः पुनर्दोषो यदि विस्मृतम् ? अत आह-अन्यतरत् जघन्यं मध्यममुत्कृष्टं वा उपकरणं दृष्टं ततो जाता शङ्का, शङ्कातश्च न केचनापि ग्रहीष्यन्ति । शङ्कामेव स्पष्टतरां भावयति- किं होज्जेत्यादि, साधवस्तदन्यतरद् उपकरणमन्तर्बहिर्वा दृष्ट्वा शङ्कन्तेकिमेतत् परिष्ठापितमुत कस्यापि विस्मृतं भवेत् ? एवं शङ्कमानास्तदुपकरणं विस्मृतं न गृह्णन्ति, यतो गृह्णन्नपि जनैः शक्यते, तथाहि- तत् पतितं गृह्णन्तं संयतं कोऽपि दृष्ट्वा शङ्केतकिमेतस्य अन्यस्य वा? किमुक्तं भवति? किमात्मीयं पतितं गृह्णाति किं वा परकीयं कस्य अपि दानार्थम्? एवं शङ्कासम्भवे तस्य प्रायश्चित्तं चत्वारो लघुकाः, अथ नि:शङ्कितं परेषां | सूत्र १५ स्यात् तदा चतुर्गुरुकम्। एवं शङ्कासम्भवतो न गृह्णन्ति ॥ ३५१८॥ ३५१९॥
गाथा
३५१६-३५२० तस्मिंश्चागृह्यमाणे इमे दोषा:
विस्मृतोथिग्गलधुत्ता पोत्ते, बालगचीराइएहिं अहिगरणं ।
^पकरणे विधिः बहुदोसतमा कप्पा, परिहाणी जा विणा तं च ॥ ३५२०॥
४१३८७ (B) १. परिस्थाप० पु. प्रे.। एवमन्यत्रापि अनेकस्थानेषु ॥
For Private and Personal Use Only