SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री तानेव सञ्जिघृक्षुरगाथामाहवादी१ दंडियमादी,२ सुत्तत्थाणं च गच्छपरिहाणी३ । आवस्सगदिदंतो, कमर करेंतेऽकरेंते य ४॥२५२७॥ व्यवहार सूत्रम् षष्ठ उद्देशकः १०७८ (A) वादिदण्डिकादयो वादि-दण्डिकादिविषया बहवो दोषाः,तथा सूत्रार्थानां गच्छस्य च परिहाणिः अथवा सूत्रार्थानां परिहाणिर्गच्छे च ज्ञानादीनां परिहानिः, तथा आवश्यक उच्चारावश्यकं कुर्वन् अकुर्वन् च कुमारो दृष्टान्तः । एष द्वारगाथासक्षेपार्थः । साम्प्रतमेनामेव विवरीषुः प्रथमतो वादिद्वारमाह गाथा सन्नागतोत्ति सिढे, भयातिसारो त्ति बेति परवादी । २५२७-२५३१ आचार्यस्य मा होहिति सिं वज्झा, वच्चामि अलं विवाएणं ॥ २५२८ ॥ दारं १। || वसतेर्बहि र्गमने दोषाः कोऽपि परप्रवादी बहुश्रुतमाचार्यं लोकपूजितं श्रुत्वा तेन समं वादं करिष्यामीत्यागतो भवेत्। आचार्यश्च संज्ञाभूमिं तदा गतः, तेन चाऽऽगतेन वसतौ पृष्टं 'क्व आचार्याः?' साधुभिः १०७८ (A) कथितम् 'आचार्याः संज्ञाभूमिं गताः' एवं श्रुत्वा स परप्रवादी यात्-'मम भयेन पलायितो : For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy