SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ܀܀܀܀܀܀ षष्ठ उद्देशकः www. kobatirth.org श्री सूत्रम् च केषाञ्चित् पापीयसां तथापूजामाचार्यस्य दृष्ट्वा महामत्सरः, ततो मात्सर्येण संज्ञाभूमिगतमाचार्यं प्रतिचर्य छन्ने प्रदेशे मरुको ब्राह्मणः कोऽपि [ मारयेत् ]जीविताद् व्यपरोप्य गर्त्तादिषु प्रच्छन्ने व्यवहार प्रदेशे स्थगयेत् तथा खरिकामुखीं दासीं नपुंसकं वा प्रलोभ्य तत्र प्रेष्य सङ्ग्रहं कुर्यात् तथा 'मैथुनमेष सेवमानो गृहीतः ', तत उड्डाहः स्यात् । तथा अनाभोगेनाचार्यो वनादिगुपिलमवकाशं संज्ञाव्युत्सर्जनाय प्रविष्टः स्यात् तत्र च तिरिक्ख त्ति तिर्यग्योनिका गर्दभ्यादिका पूर्वागता १०७७ (B) पश्चाद्वा प्रविष्टा भवेत्, तां च केचित् प्रत्यनीका दृष्ट्वा उड्डाहं कुर्युः ॥ २५२५ ॥ मूलगाथायां यदुक्तं "तिरिक्खादी 'ति तत्रादिशब्दव्याख्यानार्थमाह ܀܀܀܀܀ आदिग्गहणा उब्भामिगा व तह अन्नतित्थिगा वा वि । अहवा व अन्नदोसा, हवंति मे वादिमादीया ॥२५२६ ॥ Acharya Shri Kailassagarsuri Gyanmandir आदिग्रहणात् उद्भ्रामिका कुलटा तथा अन्यतीर्थिकी वा परिगृह्यते सा तस्मिन् गहने पूर्वगता पश्चाद्वा प्रविष्टा भवेत् तत्र चाऽऽत्मपरोभयसमुत्था दोषाः सङ्ग्रहणादयश्च प्रागुक्ताः । अथवा इमे वक्ष्यमाणा अन्ये वाद्यादयो दोषा भवन्ति ॥ २५२६ ॥ For Private And Personal Use Only गाथा |२५२२-२५२६ आचार्यस्य बहिः स्थण्डिलभूमौ गमने दोषाः १०७७ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy