SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पडियत्ति अणुट्ठाणे, दुविहनियत्ती अभिमुहाणं ॥ २५२४ ॥ श्री व्यवहार षष्ठ उद्देशकः वणिजां बहुमानेनाभ्युत्थानं दृष्ट्वा केचिदन्ये चिन्तयन्ति - गुणवानाचार्यो यतो वणिजः सूत्रम् पूजयन्ति एवं चिन्तयित्वा तेऽप्यन्येपि तस्मिन्नाचार्ये सन्नता भवन्ति । वारद्वयसंज्ञाभूमिं गमने वणिजामनुत्थाने ते चिन्तयन्ति 'नूनमेष आचार्यः पतितः कथमन्यथा वणिजः पूर्वमभ्युत्थानं कृतवन्तो नेदानीं कुर्वन्ति, ' तथा च सति तेषामभिमुखानां द्विविधा निवृत्तिः, तथा ये श्रावकत्वं ग्रहीतुकामा ये च तस्य समीपे प्रव्रजितुकामास्ते चिन्तयन्ति यद्येषोऽपि प्रधानो ज्ञाता कुशीलत्वं प्रतिपद्यते तर्हि नूनं सर्वं जिनवचनमसारमिति मन्यमानाः श्रावकत्वात् व्रतग्रहणाद्वा प्रतिनिवर्त्तन्ते मिथ्यात्वं गच्छन्ति ॥ २५२४ ॥ १०७७ (A) सम्प्रति "पडियरणमणाभोगे" इत्यादि व्याख्यानमाह आउट्टत्तिव लोगे पडियरिडं छन्ने मारए मरुगो । खरियमुहसंढगं वा लोभेउ तिरिक्ख संगहणं ॥ २५२५ ॥ गुणवानाचार्य इति कृत्वा सर्वो लोक आचार्यस्य आवृत्तोऽभवत् प्रणतोऽभूत्, धिग्जातीयानां For Private And Personal Use Only ܀܀܀ गाथा २५२२-२५२६ आचार्यस्य बहिः स्थण्डिलभूमौ गमने दोषाः १०७७ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy