SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०७६ (B) कुलटादौ च प्रविष्टायामात्मपरोभयसमुत्था दोषाः। एष गाथासक्षेपार्थः ॥ २५२२ ॥ सम्प्रति "वाणियए मिच्छत्तं" इत्येतद्विभावयिषुराहसुयवं तम्मि परिवारवं च वणियंतरावणुढाणेण । दुट्ठाणनिग्गमम्मि य, हाणी य परम्मुहाऽवन्नो ॥२५२३॥ संज्ञाभूमिं व्रजति ततः प्रत्यागच्छति वा तस्मिन् आचार्य श्रृतवानेष परिवारवांश्चेति मन्यमाना अन्तरा निजनिजाऽऽपणेषु स्थिता वणिजोऽभ्युत्थानं कृतवन्तः, तेषां चोत्थाने लोकस्य च भूयान् बहुमान आसीत्, कदाचिदाचार्यो द्वौ वारौ संज्ञाभूमिं व्रजेत् ततो द्विस्थाननिर्गमने चतुरो वारान् गच्छति प्रत्यागच्छति चोत्थातव्यं, ततस्ते आलस्यं मन्यमाना अभ्युत्थानस्य हानिं कुर्वन्ति ते च हानिमभ्युत्थानस्य चिकीर्षवोऽभ्युत्थातव्यं भविष्यतीति कृत्वा तमाचार्य दृष्ट्वा परम्मुखा भवन्ति, अन्यतो मुखं कुर्वन्तीति भावः । अथवा अवर्णः स्यात्, तथाहिद्वौ वारौ संज्ञाभूमिं व्रजन्तमाचार्यं दृष्ट्वा ते वदन्ति 'नूनमेष आचार्यो द्वौ त्रीन् वारान् समुद्दिशति तेन द्वौ वारौ संज्ञाभूमिं याति' ॥२५३३ ॥ गणवं तु जतो वणिया, पयंतऽण्णे वि सन्नया तम्मि । १. परमुहा-सं. ॥ गाथा २५२२-२५२६ आचार्यस्य बहिः स्थण्डिलभूमौ गमने दोषाः 18 १०७६ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy