SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् घष्ठ उद्देशकः १०७० (A) च चल: चलो नाम मुहूर्त्तमात्रेण गन्ता तस्मिन् सागारिके चले तिष्ठति मुहूर्त्तकम् अल्पार्थे कप्रत्ययोऽल्पं मुहूर्त, किमुक्तं भवति सप्त तालमात्रम् सप्तपदातिक्रमणमात्रं वा कालं स्थविरा तिष्ठन्ति ॥२५०४॥ थिरवक्खित्ते सागारिए अणुवउत्ते पमजिउं पविसे । निव्विक्खित्तुवउत्ते, अंतो उ पमज्जणा ताहे ॥२५०५॥ स्थिरो नाम यस्तत्रावस्थायी ध्रुवकर्मिकः, व्याक्षिप्तः कर्मणि कर्त्तव्ये व्याकुलस्तद्विपरीतोऽव्याक्षिप्तः । उपयुक्त आचार्यान् दृष्ट्या निरीक्षमाणस्तद्विपरीतोऽनुपयुक्तः। तत्र स्थिरे व्याक्षिप्तेऽनुपयुक्ते सागारिके विद्यमाने बहिः पादान् प्रमाद्यं प्रविशेत्, स्थिरे निर्व्याक्षिप्ते उपयुक्ते बहि: सागारिके सति वसतेरन्तः प्रमार्जना पादानाम् ॥ २५०५ ॥ अथाचार्यस्य पादाः किं स्वयमेवाचार्येण प्रस्फोटयितव्याः उताऽन्येन साधुना? तत आहआभिग्गहियस्स असती, तस्सेव रयोहरेण अण्णयरो । पाउंछणुण्णिएण व, फुस्संति य अणण्णभुत्तेण ॥२५०६॥ १. ला. । अणुवभोत्तेणं-पु. प्रे.। अण्णभोत्तूणं-पु. प्रे. पाठा. ॥ गाथा २५०६-२५०९ वसतिप्रवेशे पादस्फोटनप्रमार्जनविधिः १०७० (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy