SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् षष्ठ उद्देशकः १०७० (B) केनापि साधुना अभिग्रहो गृहीतो वर्त्तते, यथा- 'मया आचार्यस्य बहिर्निर्गतस्य प्रत्यागतस्य च पादाः प्रस्फोटयितव्या' इति, स यद्यस्ति तर्हि तेन प्रमार्जनायोपस्थातव्यं, तत्र चाऽऽचार्येणात्मीयं रजोहरणं तस्य समर्पयितव्यं पादप्रमार्जनाय, ततः स आभिग्रहिकस्ते-. नाऽऽचार्यसत्केन रजोहरणेन आचार्यस्य पादान् प्रमार्जयति अथवा यदन्यदौर्णिकं पादप्रोञ्छनकमन्येन साधुना पादप्रमार्जनेनापरिभुक्तं तेनाचार्यस्य पादान् प्रस्फोटयति। अथाभिग्रहिको न विद्यते ततः आभिग्रहिकस्यासति अभावे अन्यतरस्तस्यैवाचार्यस्य रजोहरणेन और्णिकेन वा पादप्रोञ्छनकेन[ नान्येभुक्तेन पादान् पुंसयति, यदि पुनरव्याप्तोऽपि निष्कारणमाचार्यस्य पादान् न प्र मार्जयति तदा मासलघु। अथाऽऽत्मीयेन रजोहरणेन पादप्रोञ्छ नेन वाऽन्यपादप्रमार्जनातः परिभुक्तेन प्रमार्जयति तदाऽपि मासलघु। यदि बहिर्वसतेः सागारिकस्तिष्ठतीत्याचार्यस्य पादा न प्रस्फोटितास्तर्हि वसतेरन्तः प्रविष्टस्य प्रस्फोटनीयाः ॥२५०६॥ गाथा २५०६-२५०९ वसतिप्रवेशे पादस्फोटनप्रमार्जनविधिः तत्रायं विधिः १०७० (B) १. “नान्यभु पु. प्रे. ॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy