SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशकः www.kobatirth.org मासो लघुको मासः प्रायश्चित्तम्, तस्माद्बहिः पादान् प्रस्फोट्यान्तः प्रवेष्टव्यं तच्च प्रस्फोटनं विधिना कर्त्तव्यम् । स चायं विधि:- [ पूर्वं ] प्रत्युपेक्षते ततः प्रमार्जयति अविधिः पुनरयंन प्रत्युप्रेक्षते न प्रमार्जयति १ न प्रत्युपेक्षते प्रमार्जयति २, प्रत्युपेक्षते न प्रमार्जयति ३ । प्रत्युपेक्षते प्रमार्जयति च ४ । अत्राऽऽद्येषु त्रिषु भङ्गेषु प्रत्येकं प्रायश्चित्तं मासिकं, चतुर्थे भङ्गे भङ्गाश्चत्वारस्तद्यथा दुष्प्रत्युपेक्षते दुष्प्रमार्जयति १ दुष्प्रत्युपेक्षते सुप्रमार्जयति २ सुप्रत्युपेक्षते १०६९ (B) दुष्प्रमार्जयति ३ सुप्रत्युपेक्षते सुप्रमार्जयति ४ । अत्र चतुर्थो भङ्गः शुद्धः शेषेषु त्रिषु भङ्गेषु प्रत्येकं प्रायश्चित्तं पञ्च रात्रिन्दिवम् । एतदेवाह - अप्रत्युपेक्षे उपलक्षणमेतत् अप्रमार्जने च, तथा दुष्प्रेक्षायामत्राप्युपलक्षणव्याख्यानमिति दुष्प्रमार्जनायां च पूर्वोक्ताः कल्पाध्ययनोक्ताः सप्तभङ्गाः तत्र चोक्तप्रायश्चित्तविधिः ॥२५०३ ॥ *** बहि- अंतविवच्चासो, पणगं सागारिए असंतम्मि । सागारियम्मि उ चले, अच्छंति मुहुत्तगं थेरा ॥२५०४ ॥ Acharya Shri Kailassagarsuri Gyanmandir यदि सागारिके असति अविद्यमाने बहिरन्तर्विपर्यासो भवति बहिरप्रस्फोट्यान्तः प्रस्फोटयतीत्यर्थः, तदा गणिनः प्रायश्चित्तं पञ्चकम् । अथ सागारिको बहिस्तिष्ठति सोऽपि For Private And Personal Use Only गाथा २५०१-२५०४ पादप्र स्फोटनप्रमार्जनविधिः (१०६९ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy