SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०६४ (B)| X पुव्वं च मंगलट्ठा, तुप्पेउं जइ करेइ गिहियाणं । सिरवेधबत्थिकम्माइसु न उ पच्छकम्मेयं ॥ २४८७॥ पूर्वं यदि मङ्गलार्थं साधुं तुप्पेउं देशीपदमेतत् अभ्यङ्ग्य पश्चात् गृहिकाणां गृहस्थानां | करोत्यभ्यङ्गमेतत् पश्चात्कर्म न भवति, एवं शिरावेधबस्तिकर्मादिष्वपि पूर्वं साधौ कृत्वा । पश्चात् गृहस्थेषु क्रियमाणेषु न पश्चात्कर्म ॥२४८७ ॥ अत्तट्ठा उवणीया, ओसहमादी हवंति ते चेव । पत्थाहारो य तहिं, अहाकडो होइ साहुस्स ॥२४८८॥ आत्मार्थं यान्युपनीतानि औषधादीनि गृहस्थैस्तान्येव साधोरपि भवन्ति, पथ्याहारोऽपि | च तत्र साधोर्यथाकृतो भवति ततो न पश्चात्कर्म ॥२४८८ ॥ अगिलाणे उ गिहिम्मी, पुव्वुत्ताए करेंति जयणाए । अण्णत्थ पुण अलंभे, नायविहिं नेंति अतरंतं ॥२४८९॥ गाथा २४८५-२४९३ ज्ञातविधी ग्लानचिकित्सार्थ गमनम् १०६४ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy