SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०६५ (A) यदि निजकानां सम्बन्धी न कश्चित् ग्लानो नापि निजको वैद्योऽन्यस्य चिकित्सां करोति तदा गहिणि गृहस्थे अग्लानेऽन्यत्र पूर्वोक्तया यतनया या पूर्वं कल्पाध्ययने ग्लाने सूत्रे चिकित्सायतना उक्ता तया चिकित्सां कुर्वन्ति। तथाऽन्यत्रौषधानां लाभो नास्ति । तत आह अन्यत्र पुनरौषधानामलाभे ज्ञातविधिमतरन्तं ग्लानं नयति। तदेवं ग्लानविधिरप्युक्तः ॥२४८९ ॥ सम्प्रति लाभचिन्तायामाभवनविधिमाहअंहुणा तु लाभचिंता, तत्थ गयाणं इमा भवति तेसिं । जइ सव्वेगायरियस्स होंति तो मग्गणा नत्थि ॥२४९०॥ अधुना तेषां तत्र गतानां ज्ञातविधौ गतानामियं लाभचिन्ता भवति यदि ते धर्मकथ्यादयः सर्वेऽप्येकस्याचार्यस्य भवन्ति तर्हि नास्ति मार्गणा सर्वमाचार्यस्याभवतीति भावः ॥२४९० ॥ संतासंतसतीए, अह अण्णगणा बिइज्जगा नीया । तत्थ ईमा मग्गणा उ, आभव्वे होइ नायव्वा ॥२४९१॥ १. अहुणा लाभे- पु. प्रे. ॥ २. लाभे- सं. ॥ ३. इम मग्गणा ऊ -पु. प्रे. ॥ गाथा २४८५-२४९३ ज्ञातविधी ग्लानचिकित्सार्थ गमनम् १०६५ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy