SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra व्यवहार सूत्रम् उद्देशकः १०६३ (A) ܀܀܀܀ www. kobatirth.org एतदेव विवरीषुः प्रथमतो द्रव्यप्रमाणमाह सत्तविहमोयणो खलु, साली-वीही य कोद्दव-जवे य । गोहुम-रालग - आरण्ण- कूर - खज्जा यऽणेगविहा ॥२४८१ ॥ सप्तविधः, मकारोऽलाक्षणिकः, ओदनः कूरः, तद्यथा - शालिः कलमशाल्यादिकूरः, व्रीहिः सामान्यतन्दुलौदनः, कोद्रवकूरो यवकूरो गोधूमकूरो रालककूरः अकृष्टपच्योऽरण्यव्रीहिः कूरश्च खाद्यानि चानेकविधानि ॥ २४८१ ॥ सागविहाणा य तहा, खारियमादीणि वंजणाई च । खंडादिपाणगाणि य, नाउं तेसिं तु परिमाणं ॥२४८२ ॥ किमित्याह Acharya Shri Kailassagarsuri Gyanmandir शाकविधानानि प्राजनकानि क्षारितादीनि, आदिशब्दात् स्फोटितपरिग्रहः व्यञ्जनानि तथा खण्डादिपानकानि आदिशब्दात् द्राक्षादिपरिग्रहः । तेषामोदनादीनां परिमाणं ज्ञात्वा ॥२४८२ ॥ For Private And Personal Use Only ܀܀܀ गाथा २४७८- २४८४ ज्ञातविधौ भिक्षाग्रहणविधि: १०६३ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy