SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् षष्ठ उद्देशकः १०६२ (B) गृह्णाति वरवृषभः, द्रव्यप्रमाणं च जानीयात् कियत कटम्बमन्यद्वा भोजकं कियद्वा राद्धमित्येवं यत् यावत् प्रायोग्यं प्रतिभासते [तत्] तावत् गृह्णीयात् ॥२४७९ ।। सम्प्रत्येतदेव विशेषतरमाहदव्वपमाणं गणणा, खारियफोडिय तहेव अद्धा य । संविग्ग एगठाणा, अणेगसाहूसु पन्नरस ॥२४८०॥ द्रव्यप्रमाणं नाम द्रव्याणां गणना, यथा- एतावन्तोऽत्रौदनभेदाः, एतावन्ति च शाकविधानानि, इयन्तश्च खाद्यविशेषाः एतावन्ति च द्राक्षापानकादीनि पानकानि, तथा क्षारितानि नाम यानि लवणखरण्टि तानि शालनकानि, आस्तानानीत्यर्थः । फोडितं जीरकहिङ्ग वासितम्, एतत् सर्वं ज्ञातव्यम्। तथा अद्धा कालो भिक्षायां ज्ञातव्योऽन्यथा अवष्वष्कणादयो दोषाः स्युः। तथा संविग्ना एकस्थाना एकसङ्घाटात्मकाः प्रविशन्ति ततः कल्पते, अनेकसाधुषु अनेकेषु साधुसङ्घाट के षु प्रविशत्सु न कल्पते यतस्तत्र नियमादाधाकर्मरहिता उद्देशिकादयः पञ्चदश दोषाः ॥ २४८० ॥ गाथा २४७८-२४८४ ज्ञातविधौ भिक्षाग्रहण विधिः .x. १०६२ (B) १. “पमाण' सं.२ ला.॥ २. 'अथाणा' इति भाषायाम् ॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy