SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०६२ (A) यत् तत्र समीहितं पाकाय ढौकितम्, एतौ द्वावप्यादेशौ प्रमाणं न भवतस्तस्मादिदं व्याख्यानं यत् तत्र गृहस्थानां पूर्वप्रवृत्तमुपस्क्रियमाणं तत् पूर्वायुक्तमिति ॥ २४७७ ॥ ___ अथ कस्मादितरदादेशद्वयं न प्रमाणमत आह पुव्वारुहिए य समीहिए य किं छुब्भई न खलु अण्णं? । तम्हा खलु जं उचियं, तं तु पमाणं न इतरं तु ॥२४७८॥ पूर्वं चुल्ल्यामारोपिते समीहिते वा किं न क्षिप्यते खल्वन्यत् ? क्षिप्यते इति भावः। तस्मात् खलु यदुचितं व्याख्यानं तत् प्रमाणं नेतरत् परकीयमादेशद्वयम् ॥२४७८ ॥ । गाथा ०२४७८-२४८४ बालगपुच्छादीहि य, नाउं आयरमणायरेहिं च । ज्ञातविधौ जं जोग्गं तं गेण्हइ, दव्वपमाणं च जं तत्थ ॥२४७९॥ | भिक्षाग्रहण विधिः बालकपृच्छादिभिः, आदिशब्दात् बालकोल्लापादिभिश्च पिण्डनियुक्तिप्रसिद्धस्तथा : आदरानादराभ्यां च योग्यमयोग्यं ज्ञात्वा यत् तत्र योग्यं श्रमणप्रायोग्यं प्रतिभाति तत् ||१०६२ (A) १.बालकाला सं ॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy