SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः १३२४ (A) अच्छयंते च दाऊणं, सयं सेजायरे घरं । अणुसट्ठादिऽणिच्छंतं, ववहारेण छावए ॥ ३३२१॥ अथ शय्यातरः प्रमाद्यति न छादयति तदा अन्यः कश्चिदभ्यर्थ्यते, ततो येन सा पडाली छादिता सोऽपि शय्यातरो भवति। अथान्यः कश्चनापि छादयिता न विद्यते तदा शय्यातरे स्वयं गृहं दत्त्वा प्रमादेनाऽनाच्छादयति अनुशिष्टिरनुशासनं क्रियते, आदिशब्दाद् धर्मकथा | च, तथापि छादयितुमनिच्छन्तं व्यवहारेण 'येन गृहं दत्तं तेन छादनमपि कर्त्तव्यम्। न च पूर्वमाच्छादनं विचारितं न चास्माकमकिञ्चनानां किञ्चिदस्ति येन छादयाम' इत्येवं राजकुलेऽपि गत्वा व्यवहारकरणेन छादयेत् ॥ ३३२१ ॥ तदेवमवक्रयसूत्रं भावितम्, इदानीं क्रयिकसूत्रमतिदेशतो व्याख्यानयति - एसेव कमो नियमा, कइयम्मि वि होइ आणुपुव्वीए । नवरं पुण नाणत्तं, उच्चत्ता गेण्हती सो उ ॥ ३३२२॥ य एव क्रमोऽवक्रयिकेऽभिहितः स एव क्रमो नियमात् क्रयिके आनुपूर्व्या भवति। सूत्र २३ गाथा ३३२१-३३२६ अवग्रहानुज्ञापनाविधिः १३२४ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy