SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः १३२४ (B)| किमुक्तं भवति? यथा वक्रयिके शय्यातरत्वचिन्ता कृता तथा तयैव रीत्या क्रयिकेऽपि कर्त्तव्येति नवरं पुनर्वक्रयिकात् क्रयिकस्य नानात्वमिदं-वक्रयिकः कियत्कालं मूल्यप्रदानतो गृहीत:(गृह्णाति), स तु क्रयिकः पुनरुच्चत्वेन गृह्णाति यावज्जीवं मूल्यप्रदानत आत्मसत्ताकीकरोति ॥ ३३२२॥ सूत्रम्-विहवधूया नायकुलवासिणी सा वि यावि ओग्गहं अणुनवेयव्वा, किमंग पुण पिया वा, भाया वा, पुत्ते वा, से वि यावि ओग्गहं ओगेण्हियव्वे॥ २३॥ 'विहवधूया नायकुलवासिणी'त्यादि, अस्य सूत्रस्य सम्बन्धमाह-- सागारियअहिगारे, अणुवत्तंतम्मि कोइ सो होति । संदिट्ठो व पभू वा, विहवासुत्तस्स संबंधो ॥ ३३२३॥ इह पूर्वसूत्रात् सागारिकाऽधिकारः शय्यातराधिकारोऽनुवर्तते, तस्मिन् अनुवर्तमानेऽनेन | सूत्रेण कोऽपि सागारिकः, कोऽपि प्रभुरिति प्रतिपाद्यमित्येष विधवासूत्रस्य सम्बन्धः॥ ३३२३ ।। सूत्र २३ गाथा ३३२१-३३२६ | अवग्रहानु| ज्ञापनाविधिः १३२४ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy