SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधस्तात् शालायां, कृतं वक्रयिकेण भाण्डं, तस्य भाण्डस्योपरि माले वसन्ति साधवः। ततो न मे भाण्डमस्मिन् मालबद्धे आयते तिम्यते इति विचिन्त्य न तां पडालीं छादयति [ततश्च] भवेद् विवादो व्यवहारो जायते ॥ ३३१९ ॥ + व्यवहारसूत्रम् सप्तम उद्देशकः १३२३ (B)| गाथा कथम्?इत्याहवक्कइय छएयव्वे, ववहारकयम्मि वक्कयं बेंति । अकयम्मि साहीणं, बेंति तरं दाइयं वा वि ॥ ३३२०॥ यदि पूर्वमवक्रयकाले एव वागन्तिको व्यवहारः कृतो यथा वक्रयिकेण छादयितव्य- ||३३१४-३३२० वक्रयसालायां मिति तदा वक्रयिकं साधवोऽनुकूलेन प्रतिकूलेन वा वचसा ब्रुवते यथा-' त्वया छादयितव्या || पडालीति'। अथ न कृतस्तथारूपो वागन्तिकव्यवहारः, तत्राह-अकृते यथोक्तरूपे वागन्तिके | सामाचरी व्यवहारे स्वाधीनं शय्यातरं ब्रुवते यथा 'छादय पडालीमिति' अथ स शय्यातरः क्वापि ||१३२३ (B) प्रोषितो भवेत् तदा तस्य शय्यातरस्य दायादं वा गोत्रिणं ब्रवते ॥ ३३२०॥ वसने For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy