SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३१८ (B) ܀܀܀܀܀܀ www. kobatirth.org मासच उमासियं वा, न विनिच्छोढेव्वा उ अम्ह नियमेण । एवं छिन्नठियाणं, वक्कइतो आगतो होज्जा ॥ ३३०२ ॥ ऋतुबद्धे काले मासं वर्षाकाले चतुर्मासं नियमेन वयं न निष्काशयितव्याः, एवं च्छिन्ने काले शय्यातरेण तथैव प्रतिपन्ने तिष्ठन्ति । तेषां च तथा तिष्ठतां वक्रयिको वक्रयेण ग्राही आगतो भवति ॥ ३३०२ ॥ दिन्ना व भूणएणं, अहवा लोभा सयं पि देज्जाहि । अणुलोमज्जइ ताहे, अदेंते अणुलोमे वइक्कइयं ॥ ३३०३ ॥ Acharya Shri Kailassagarsuri Gyanmandir शय्यातरो वसतिं दत्त्वा प्रवसितः, पश्चात् पुत्रस्य समीपे वक्रयी समागतः स ब्रूते - यत्र संयतास्तिष्ठन्ति तन्मे भाटकेन प्रयच्छ । [ततश्च] सा वसतिर्दत्ताऽभूत् । केन ? भ्रूणकेन पुत्रेण। अथवा शय्यातरः प्रभूतकभाटकलोभेन स्वयमपि वक्रयिणो दद्यात् दत्त्वा च निष्काशयेत् । तत्र यद्यन्या वसतिर्लभ्यते तर्हि तत्र स्थातव्यम् अन्यवसत्यलाभे स धर्मकथया अनुलोम्यते अनुकूलः क्रियते । अथ स धर्मकथयानुलोभी न भवति तर्हि यस्तस्याभ्यर्हितो For Private And Personal Use Only गाथा ३३०१-३३०७ कारणे वक्रयशालादौ वसने विधिः १३१८ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy