SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार यदि नाम वक्रयशालादौ न स्थातव्यं तर्हि सूत्रमधिकृतमफलं, सूत्रे वक्रयेऽपि श्रमणानामवस्थानानुज्ञानात्। सूरिराह-नेदं सूत्रमफलम् यतोऽस्य सूत्रस्य निपातोऽवकाशो वसतेरन्यस्या अभाव बहिरपि निर्गच्छतामशिवादिकं कारणं ततो न व्रजन्ति किन्तु तत्रैव वक्रयशालादौ तिष्ठन्ति ॥ ३३०० ॥ सूत्रम् सप्तम उद्देशकः १३१८ (A) तत्र यतनामाहएएहिं कारणेहिं, ठायंताणं इमो विही तत्थ । छिंदंति तत्थ कालं, उउबद्धे वासवासे वा ॥ ३३०१॥ एतैरनन्तरोदितैरन्यत्र वसत्यलाभे बहिरशिवादिलक्षणैः कारणैस्तत्र वक्रयशालादौ तिष्ठतामयं वक्ष्यमाणो विधिः । तामेवाह- तत्र कालं छिन्दन्ति ऋतुबद्धे वर्षावासे वा। इयमत्र भावना-ऋतुबद्धे शय्यातरं प्रति भण्यते-यदि संपूर्ण मासं ददासि, वर्षाकाले भण्यतेयदि चतुरो मासान् ददासि तर्हि तिष्ठामः । अथ न ददासि तर्हि न तिष्ठामः ॥ ३३०१॥ एतदेवाह गाथा ३३०१-३३०७ कारणे वक्रयशालादौ वसने विधि: १३१८ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy