SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रम् षष्ठ उद्देश : ܀܀܀܀܀܀ www. kobatirth.org ** पडिवत्तीकुसलेहिं, सहितो ताहे उ वच्चए तहियं । वासपडिग्गहगमणं, नातिसिणेहाऽऽसणग्गहणं ॥ २४७३ ॥ अन्यवसतौ गृहीतायां प्रतिपत्तिकुशलैः सहितस्ततो बहि: स्थानात् तत्र वसतौ व्रजति, तत्र तावदावासो यावद् भिक्षावेला, ततः पतद्ग्रहं गृहीत्वा गमनं विधेयं तत्र यदि प्राप्तायां १०६० (B) भिक्षावेलायां पतद्ग्रहं गृहीत्वा व्रजन्ति तदा तत्कालमेव गृह्णन्ति भक्तादि, कथमपि भिक्षावेलायामप्राप्तायां तत्र पतद्ग्रहं गृहीत्वा व्रजन्ति निमन्त्रयन्ति च ते तदा तत् क्षणमेव यल्लभन्ते तद् गृह्णन्ति । अथ मुहूर्त्तानुगुण्यतः कृतभिक्षाकास्तत्र गतास्तर्हि तत्र पतद्ग्रहं न नयन्ति । तत्र च गत्वा नातिस्नेहः स्वज्ञातानां दर्शनीयः, यदि पुनरतिस्नेहं दर्शयति ततोऽनुरक्तोऽस्माकमिति ज्ञात्वा ते उपसर्गयेयुः । तथा तत्र गतेनाऽऽसनपरिग्रहः कर्त्तव्यः न पुनरेवं चिन्तनीयम् - आसंदी पलियंकेसु, मंचमासालएसु वा । अणायरियमज्जाणं, आसइत्तु सइत्तु वा ॥ [ दशवै. ६-५४] १. वसति पु. प्रे. पाठान्तरम् ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only गाथा | २४७१-२४७७ ज्ञाताविधि गमने विधि: १०६० (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy