SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशकः १०६१ (A) www. kobatirth.org आसनपरिग्रहाभावे ह्यपभ्राजना भवति तस्मादासने उपवेष्टव्यम् ॥२४७३ ॥ सयमेव उ धम्मकहा, सासण पंते य निम्मुहे कुणति । अपडुप्पण्णे य तहिं, कहेति तल्लद्धितो अण्णो ॥ २४७४ ॥ यदि स स्वज्ञातिकः साधुः धर्मकथायां कुशलः प्रान्तांश्च निरुत्तरान् करोति कर्तुं समर्थस्ततः स्वयमेव तस्य धर्मकथा कथनीया भवति, अथ सोऽप्रत्युत्पन्नोऽनागमिकः प्रतिपत्त्यकुशलो वा तदा तस्मिन् अप्रत्युत्पन्नेऽन्यः तल्लब्धिको धर्मकथालब्धिसम्पन्नः प्रत्युत्तरदानलब्धिसम्पन्नश्च कथयति ॥ २४७४ ॥ मलिया य पीढमद्दा, पव्वज्जाए य थिरनिमित्तं तु । थावच्चापुत्तेणं, आहरणं तत्थ कायव्वं ॥ २४७५ ।। Acharya Shri Kailassagarsuri Gyanmandir →" "ताहे पीढसमुद्दा मुहपियजंपगाते पव्वज्जातो भावणा वयणाणि भणिज्जा तेण पडिवत्तिकुसलेणं कहएणं मलिया भद्दिया भवन्तीति" चूर्णिः १. → चिह्नद्वयवर्तिपाठः मुद्रिते वर्तते पु. प्रे. नास्ति ॥ For Private And Personal Use Only ← गाथा २४७१-२४७७ ज्ञाताविधि गमने विधि: १०६१ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy