SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०६० (A) एतदेव सविशेषमाहधम्मकहीवादीहि य, तवस्सिगीएहि संपरिवुडो उ । नेमित्तिएहि य तहा, गच्छे सो अप्पछट्ठो उ ॥२४७१॥ धर्मकथिभिर्द्वित्रिप्रभृतिभिर्वादिभिः वादकुशलैः तपस्विभिः षष्ठोष्टमादितपःकारिभिः गीताथैः सूत्रार्थतदुभयनिष्णातैः नैमित्तिकैश्च संपरिवृतो गच्छेत् अथ धर्मकथा[थ्या]दयो बहवो न सन्ति ततो जघन्यतोऽप्येकैकधर्मकथ्यादिसहाय आत्मषष्ठो व्रजेत् ॥२४७१॥ तत्र प्रवेशविधिमाहपत्ताण वेल पविसण, अहपुण पत्ता पगे हवेजाहि । तं बाहिं ठावे. वसहिं गिण्हंति अन्नत्थ ॥२४७२॥ यदि वेलायां भिक्षावेलायां स्थान प्राप्तास्तर्हि समकालमेव सर्वेषां प्रवेशनम्, अथ पुनः प्रगे प्रभात एव प्राप्ता भवेयुस्तदा तं स्वजनवन्तं बहिः स्थापयित्वा वसतिमन्यत्र गृह्णन्ति ॥२४७२ ॥ १. गच्छति सो. ला. ॥ गाथा २४७१-२४७७ ज्ञाताविधि गमने विधिः १०६० (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy