SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir H श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०५९ (B) मुहरागगमादीहिं, तेसिं नाऊण रागवेरग्गं । नाऊण थिरं ताहे, ससहायं पेसवेंति ततो ॥२४६९॥ त(य)स्य ज्ञातविधिं जिगमिषोः शोभनो मुखरागः, स ज्ञायते स्वजनेषु भावतः प्रतिबद्ध उपसर्गानसहिष्णुश्च, यस्य तु न तथाविधो मुखरागः केवलं विरागः स्पष्टो लक्ष्यते स ज्ञेयो भावतः स्वज्ञातिष्वप्रतिबद्धः सहिष्णुश्चोपसर्गान्। एवं मुखरागादिभिस्तेषां ज्ञातविधिं गन्तुमिच्छतां रागं वैराग्यं च ज्ञात्वा तथा स्थिरम्,उपलक्षणमेतदस्थिरं च ज्ञात्वा ततः स्थिरं भावतः स्वजनेष्वप्रतिबद्धं ससहायं सूरयः प्रेषयन्ति ॥२४६९ ॥ साम्प्रतमल्पश्रुताऽल्पागमपदव्याख्यानार्थमाह अबहुस्सुतो अगीतो, बाहिरसत्थेहि विरहितो इयरो । तव्विवरीए गच्छे, तारिसगसहायसहितो वा ॥२४७०॥ अल्पश्रुतो नाम अबहुश्रुतः स चाऽगीतार्थ उच्यत ॥ इतरः अल्पागमो यो बाह्यशास्त्रै- ' विरहित एतादृशो न गच्छेत् स्वजनविधौ किन्तु तद्विपरीतो बहुश्रुतो बह्वागमश्च। यदि वा | स्वयमल्पश्रुतोऽल्पागमो वा तादृशसहायसहितो बहुश्रुतबह्वागमसहायसहितो गच्छेत् ॥ २४७० ॥ गाथा २४६४-२४७० ज्ञातविधिगमनयोग्यस्य लक्षणानि १०५९ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy