________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देश :
१३०७ (B)
܀܀܀܀
www. kobatirth.org
एगाणितो उ जाहे, न तरेज्ज विविंचिडं तयं सो उ ।
ताय विमग्गेज्जा, इमेण विहिणा सहाए उ ॥ ३२६८ ॥
यदा स एकाकी तकत् कलेवरं विवेक्तुं न शक्नुयात् तदा अनेन वक्ष्यमाणेन विधिना सहायान् विमार्गयेत् ॥ ३२६८ ॥
तमेव विधिमाह -
संविग्गमसंविग्गे, सारूविय सिद्धपुत्त सण्णी य ।
सग्गामम्मिय पुव्विं, सग्गाम असती परग्गामे ॥ ३२६९ ॥
अप्पा सयं वा, वि गच्छई तत्थ ठाविया अण्णं । असती निरच्चए वा, काउं ताहे व वच्चेज्जा ॥ ३२७० ॥
संविग्गाई ते च्चिय, असतीए ताए इत्थिवग्गेणं । सिद्धि-साविग -संजति, किढि मज्झिमकाय तुल्ला वा ।। ३२७१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
*******
****
गाथा
| ३२६५-३२७१ एकाकिनः परिष्ठापनाविधि:
१३०७ (B)