SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् षष्ठ उद्देशकः १०५९ (A) केन प्रकारेणेत्यत आहसिर कोट्टणकलुणाणि य, कुणमाणाइं तु पायपडियाई । अमुएण न गणियाइं, जो जंपति निप्पिवासो त्ति ॥२४६७॥ मातापित्रादीनि शिरःकुट्टनकरुणरोदनभाषणानि कुर्वाणानि पादपतितानि चाऽमुकेन न गणितानि एवं साध्वसे कथ्यमाने यो जल्पति 'अतीव खलु निष्पिपासो घोरहृदयो न वर्त्तते तेन सह वक्तुमपीति' ॥२४६७॥ भावातो पडिबद्धो, अप्पडिबद्धो वएज जो एवं । सोइहिति केत्तिए तू, नीया जे आसि संसारे ॥२४६८॥ स भावतः स्वज्ञातेषु प्रतिबद्धो ज्ञातव्यो न शक्तः स सोढुमुपसर्गानिति, यस्तु तथा || गमनयोग्यस्य साध्वसे कथ्यमाने एवं बूते 'संसारे सर्वजीवाः सर्वेषां पुत्रत्वादिकमुपगतास्ते आसीरन् लक्षणानि संसारेऽनन्ते निजास्तान् कियतः स शोचयिष्यति किंवा मातापित्रादिभिः शोचितैर्ये संसारहेतौ असंयमे पातयन्ति' स ज्ञातव्यो भावतः स्वजनेष्वप्रतिबद्धः समर्थः सोढमपसर्गानिति ॥२४६८॥ गाथा २४६४-२४७० ज्ञातविधि ४१०५९ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy