SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् तस्य चरणकरणस्य सारो भिक्षाचर्या स्वाध्यायश्च, ततोऽत्र भिक्षाचर्यायां स्वाध्याये श्री || च परिताम्यति क्लेशं मन्यते तं जानीत मंदसंविग्नम् ॥२४६४॥ व्यवहार चरणकरणस्स सारो, भिक्खायरिया तहेव सज्झातो । षष्ठ एत्थ उ उज्जमणाणं, तं जाणसु तिव्वसंविग्गं ॥२४६५॥ उद्देशकः १०५८ (B) चरणकरणस्य सारो भिक्षाचर्या तथैव स्वाध्यायस्ततोऽत्र भिक्षाचर्यादावुद्यच्छति तं जानीत तीव्रसंविग्नम् तदेवं स्थिराऽस्थिरपरिज्ञानार्थं परीक्षोक्ता ॥ २४६५ ॥ सम्प्रति किमेष उपसर्गसहिष्णुः किं वा नेति परीक्षार्थमाहकइएण सभावेणं, अण्णस्स व साहसे कहिज्जते । माय-पिति-भाय-भइणी-भज्जा-पुत्तादिएसुं तु ॥२४६६॥ यथा स शृणोति तथा कैतवेन स्वभावेन वा अन्यस्य साधोर्मातापितृभ्रातृभगिनीभार्यापुत्रादिषु विषये साध्वसं कथ्यते ॥२६६६ ॥ X. X. गाथा २४६४-२४७० ज्ञातविधिगमनयोग्यस्य लक्षणानि १०५८ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy