SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ཙྪཾ ༔ ཝཱ ཚ, व्यवहार १०५८ (A) ܀܀܀܀ www. kobatirth.org यत एवमपरीक्षितप्रेषणे प्रायश्चित्तं तस्मात् स्थिरज्ञानार्थं स्वाध्याये भिक्षाभावे च परीक्षितव्यः । स च एभिर्वक्ष्यमाणैरुपायैः ॥२४६३ ॥ ताने वाह चरणकरणस्स सारो, भिक्खायरिया तहेव सज्झाओ । एत्थ परितम्ममाणं, तं जाणसु मंदसंविग्गं ॥२४६४॥ चरणं व्रत श्रमणधर्मादि । उक्तं च वय-समणधम्म-संजम - वेयावच्चं च बंभगुत्तीतो । नाणादितियं तवो कोहनिग्गहाइ चरणमेयं ॥ करणं पिण्डविशुद्धयादि । उक्तं च पिंडविसोही समिती, भावण पडिमा य इंदियनिरोहो । पडिलेहण गुत्तीतो, अभिग्गहा चेव करणं तु ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ***** गाथा २४६४-२४७० ज्ञातविधिगमनयोग्यस्य लक्षणानि १०५८ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy