SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२८८ (A) *** www. kobatirth.org तत्र यतनामाह- धोयम्मि य निप्पगले, बंधा तिन्नेव होंति उक्कोसा । परिगलमाणे जयणा दुविहम्मी होइ कायव्वा ॥ ३२०४ ॥ व्रणादौ निष्प्रगले धौते उपरि क्षारप्रक्षेपपुरस्सरं त्रयो बन्धा उत्कर्षतो भवन्ति, तथापि परिगलति द्विविधे व्रणादावार्त्तवे च यतना वक्ष्यमाणा कर्त्तव्या ॥ ३२०३ ॥ एतदेव सप्रपञ्चं भावयति समणो उवणे व भगंदले व बंधेक्का उ वाएति । तह विगलंते छारं, वोदु दो तिन्नि बंधा उ ॥ ३२०५ ॥ Acharya Shri Kailassagarsuri Gyanmandir श्रमणो व्रणे वा भगन्दरे वा परिगलति हस्तशताद् बहिर्गत्वा निष्प्रगलं प्रक्षाल्य चीवरे क्षारं क्षिप्त्वा उपर्यन्यत् चीवरं कृत्वा व्रणं भगन्दरं वा बध्नाति । तत एवमेकं बन्धं कृत्वा वाचयति, यदि तथापि परिगलत्यस्वाध्यायिकम् । तत उपरि क्षारं निक्षिप्य द्वितीयं बन्धं ददाति ततो वाचयति, तथाऽप्यतिष्ठति तृतीयमपि बन्धप्रत्यवतारं दत्त्वा वाचयति ॥ ३२०५ ॥ For Private And Personal Use Only गाथा ३२०४-३२११ आत्मसमुत्थे अस्वाध्यायिके यतना १२८८ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy