________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
सप्तम
उद्देशकः
१२८८ (A)
***
www. kobatirth.org
तत्र यतनामाह-
धोयम्मि य निप्पगले, बंधा तिन्नेव होंति उक्कोसा ।
परिगलमाणे जयणा दुविहम्मी होइ कायव्वा ॥ ३२०४ ॥
व्रणादौ निष्प्रगले धौते उपरि क्षारप्रक्षेपपुरस्सरं त्रयो बन्धा उत्कर्षतो भवन्ति, तथापि परिगलति द्विविधे व्रणादावार्त्तवे च यतना वक्ष्यमाणा कर्त्तव्या ॥ ३२०३ ॥
एतदेव सप्रपञ्चं भावयति
समणो उवणे व भगंदले व बंधेक्का उ वाएति ।
तह विगलंते छारं, वोदु दो तिन्नि बंधा उ ॥ ३२०५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
श्रमणो व्रणे वा भगन्दरे वा परिगलति हस्तशताद् बहिर्गत्वा निष्प्रगलं प्रक्षाल्य चीवरे क्षारं क्षिप्त्वा उपर्यन्यत् चीवरं कृत्वा व्रणं भगन्दरं वा बध्नाति । तत एवमेकं बन्धं कृत्वा वाचयति, यदि तथापि परिगलत्यस्वाध्यायिकम् । तत उपरि क्षारं निक्षिप्य द्वितीयं बन्धं ददाति ततो वाचयति, तथाऽप्यतिष्ठति तृतीयमपि बन्धप्रत्यवतारं दत्त्वा वाचयति ॥ ३२०५ ॥
For Private And Personal Use Only
गाथा
३२०४-३२११
आत्मसमुत्थे अस्वाध्यायिके
यतना
१२८८ (A)