SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२८८ (B) जाहे तिन्नि विभिन्ना, ताहे हत्थसयबाहिरा धोउं । बंधेउं पुणो वि वाए, गंतुं अन्नत्थ व पढंति ॥ ३२०६॥ यदा त्रयोऽपि बन्धास्तेनाऽस्वाध्यायिकेन विभिन्ना भवन्ति तदा हस्तशतात् बहिर्गत्वा निष्प्रगलं प्रक्षाल्य पुनः क्षारं निक्षिप्योपरि चीवरेण बद्ध्वा पुनरपि वाचयति । अन्यत्र वा गन्तुं पठन्ति ॥ ३२०६॥ एमेव य समणीणं, वणम्मि इयरम्मि सत्त बंधाउ। तहवि य अठायमाणो धोऊणं अहव अन्नत्थ ॥ ३२०७॥ एवमेव श्रमणीनामपि व्रणविषये यतना कर्त्तव्या भवति, इतरस्मिन्नातवे सप्त बन्धाः पूर्वप्रकारेण भवन्ति। तथापि व्रणे इतरस्मिन् वा अतिष्ठति हस्तशताबहिः प्रक्षाल्य तथैव बन्धान् दत्त्वा वाचयति, अन्यत्र वा गत्वा पठन्ति ॥ ३२०७॥ एतेसामन्नयरे, असज्झाए अप्पणा तु सज्झायं । जो कुणइ अजयणाए, सो पावइ आणमादीणि ॥ ३२०८॥ गाथा ३२०४-३२११ | आत्मसमुत्थे अस्वाध्यायिके यतना १२८८ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy