SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री | व्यवहार-1 सूत्रम् सप्तम उद्देशकः १२७७ (B)| गहियम्मी कालम्मी, दंडधरो अच्छती तहिं चेव । इयरो पुण आगच्छइ, जयणाए पुव्वभणियाए ॥ ३१६७॥ गृहीते काले दण्डधरस्तत्रैव कालभूमौ तिष्ठति । इतरः पुनः कालग्राही यतनया पूर्वभणितया आवश्यकीं कृत्वा सम्यगुपयुक्तो रजोहरणेन भूमिं प्रमार्जयन् गुरुसमीपागमने च नैषेधिकी कुर्वन्नित्यादिकया समागच्छति ॥ ३१६७॥ जो गच्छंतम्मि विही, आगच्छंतम्मि होइ सच्चेव । जं एत्थं नाणत्तं, तमहं वोच्छं समासेणं ॥ ३१६८॥ यो गच्छति विधिरुक्तः आगच्छत्यपि विधिः स एव भवति। नवरमत्र यन्नानात्वं तदहं समासेन वक्ष्ये ॥३१६८॥ प्रतिज्ञातमेव निर्वाहयतिअकरणे निसीहियादी, आवडणादी य होइ जोइक्खे । अपमज्जिए य भीते, छीते छिन्ने य कालवहो ॥ ३१६९॥ गाथा |३१६१-३१६९ कालग्रहणविधिः कालवधस्थानानि च १२७७ (B) १.कथामागच्छति - सं.॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy