SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः १२७७ (A) ܀܀܀܀܀܀܀܀܀ इदं गाथात्रयमपि व्याख्यातार्थत्वात् सुगमम् ॥ ३१६२॥ ६१६३ ॥ ३१६४ ॥ जइ उत्तरं अपेहिय, गेण्हइ सेसा उ तो हतो कालो । तीसु अदीसंतीसु वि, तारासु भवे जहण्णेणं ॥ ३१६५॥ यदि उत्तरां दिशमप्रेक्ष्य शेषा दिशः प्राथम्येन गृह्णाति। किमुक्तं भवति? यदि पूर्वमुत्तराभिमुखो न भवति किन्तु शेषदिगभिमुखस्तदा हतः कालः । तथा यदि जघन्यतस्तिसृषु तारास्वदृश्यमानासु कालं गृह्णाति तदाऽपि हतः कालः ॥ ३१६५ ॥ वासं व निवडइ जती, अहव असज्झाइयं व निवडेज्जा । एमादीहि न सुज्झे, तव्विरहम्मी भवे सुद्धो ॥ ३१६६॥ यदि वर्षं निपतति अथवा किञ्चिदस्वाध्यायिकं निपतेत् तदा, एवमादिभिः, आदिशब्दात् यदि कायोत्सर्गेण तिष्ठन् भूमिं न प्रमार्जयति, छिन्नं वा मार्जारादिनाऽपान्तरालं, दण्डधरो वा कालग्राहिणो दूरव्यवस्थानस्थितो न युगान्तरमात्र इत्यादिपरिग्रहः, कालो न | शुद्ध्यति, उपहन्यते काल इत्यर्थः । तद्विरहे यथोक्तदोषाभावे भवति शुद्धः कालः ॥३१६६ ॥ गाथा ३१६१-३१६९ कालग्रहण विधिः कालवधस्थानानि च १२७७ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy