SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir . श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०५५ (B) अत्र प्रायश्चित्तविधिमाहएक्कम्मि दोसु तीसु व, मूलणवट्ठो तहेव पारंची । अह सो अतिवाइज्जइ, पावइ पारंचियं ठाणं ॥२४५४॥ एकस्मिन्नतिपातिते मूलप्रायश्चित्तभाग् भवति द्वयोरतिपातितयोरनवस्थाप्यस्त्रिष्वतिपातितेषु पाराञ्ची। अथ स एवातिपात्यते साधुस्तर्हि स यदि कथमपि जीवति ततः पाराञ्चितं स्थानं प्राप्नोति ॥ २४५४॥ अन्यान् दोषानाहअहवा वि धम्मसद्धा, साहू तेसिं घरे न गेण्हंती । उग्गमदोसादिभया, ताहे नीया भणंति इमं ॥२४५५ ॥ अथवेति प्रकारान्तरेण दोषकथनोद्योतने साधवो धर्मश्रद्धा उद्गमदोषादिभयात् तेषां | गृहे न किमपि गृह्णन्ति ततस्ते निजाः स्वजना इदं भणन्ति ॥२४५५ ॥ किं तदित्याह गाथा २४४९-२४५५ ज्ञातविधि गमने दोषाः प्रायश्चित्तं च १०५५ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy