SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् घष्ठ उद्देशकः १०५६ (A) अहं अणिच्छमाणो, आगमणे लजणं कुणइ एसो । ओहावण हिंडंतो, अण्णो लोगो व णं भणति ॥२४५६॥ अस्माकं गृहे किमप्यनिच्छन् एष आगमने लज्जनमस्माकं करोति, यतोऽस्मिन् प्रतिगृहमन्यत्र भिक्षां हिण्डमाने महती नूनमस्माकमपभ्राजना लोको वान्य इदं भणति ॥२४५६॥ किं तदित्याहनीयल्लस्स वि भत्तं, न तरह दाउं ति तुब्भे वि किवणत्ति। गेहे भुंजसु वुत्ते, भणाति नो कप्पियं भुंजे ॥२४५७॥ ___ तं साधु भिक्षामटन्तं दृष्ट्वा केचिदन्ये स्वजनान् प्रति ब्रूयुः, यथा- यूयं कृपणा | निजकस्याप्येकस्य प्राघूर्णकागतस्य भक्तं दातुं न शक्नुथ, ततस्ते एवमुक्ताः सन्तः साधुसमीपमागत्य ब्रुवते- 'यावन्ति दिनानि यूयमत्र तिष्ठत तावन्माऽन्यत्र भिक्षामटथ किन्तु | गृहे भुङ्ग्ध्वम्। अन्यत्र भिक्षाटने हि महत्यस्माकमपभ्राजना। स एवमुक्तः साधुर्भणति गाथा २४५६-२४६३ स्वजनगृहे भिक्षाग्रहणे अग्रहणे च दोषाः १०५६ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy