SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः १२४४ (B) वक्ष्यमाणेन विधिना गणधर: स्वयं वाचयेत् किंविशिष्ट इत्याह-द्रव्यादिना यतमानः ॥३०६६ ॥ तामेव द्रव्यादियतनादिमभिधित्सुरिदमाहदव्वे खेत्ते काले, मंडलि दिट्ठी तहा पसंगे य । एएसिं जयणं वोच्छं, आणुपुव्विं समासतो ॥ ३०६७॥ द्रव्ये क्षेत्रे काले मण्डल्यां तथा दृष्टिप्रसङ्गे च एतेषु स्थानेषु यतनाम् आनुपूर्व्या समासतो वक्ष्ये ॥ ३०६७॥ तत्र प्रथमतो द्रव्ययतनामाहजं खलु पुलागदध्वं, तव्विवरीयं दुवे वि भुंजंति । गाथा ३०६५-३०७२ पुव्वुत्ता खलु दोसा, तत्थ निरोधे निसग्गे य ॥ ३०६८॥ वाचनादाने यत् खलु पुलाकमसारं द्रव्यं तद्विपरीतं द्वावपि, वाच्या वाचयिता चेत्यर्थः, भुञ्जाते, द्रव्यादियतना अन्यथा तत्र व्याख्यानमण्डल्यां मूत्रादिनिरोधे निसर्गे वा पूर्वोक्ताः खलु दोषाः ॥ ३०६८॥ | ७ि१२४४ (B) १. अत्र ३०६७ गाथोत्तरार्धे अनुष्टप्च्छन्दः-इति ला. टिप्पणे॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy